शब्दपरिचय‌: – I Class 6 Sanskrit Chapter 1 Question Answer – रुचिरा NCERT Solution

Class 6
Subject संस्कृत
Book NCERT

NCERT Solution of Class 6th Sanskrit Ruchira /  रुचिरा  Chapter 1 शब्दपरिचय‌: – I / Sabdparichay -1 Question Answer Solution.

शब्दपरिचय‌: – I Class 6 Sanskrit Chapter 1 Question Answer


1. (क) उच्चारणं कुरुत ।

छात्र:      गज:       घट:         शिक्षक:         मकर :          दीपक:          मयूर:         बिडाल:        अश्व:        शुक:       मूषक:         चंद्र:        बालक:       चालक:        गायक:

उत्तर – छात्र स्वयं उच्चारण करे ।


(ख) चितराणि दृष्ट्वा पदानी उच्चारयत।


2. (क) वर्ण संयोजनेन पदं लिखत-
यथा-
च् + अ + ष् + अ + क् + अ: =  चषक:
स् + औ + च् + इ + क्‌ + अ: = सौचिक:
श् + उ + न् + अ + क् + औ = शूनकौ 
ध् + आ + व् + अ + त् + अः = धावतः 
व् + ॠ द् ध् + आ: =  वृद्धाः
गू + आ + य् + अ + न् + त् + इ = गायन्ति

(ख) पदानां वर्णविच्छेदं प्रदर्शयत
यथा-

लघुः = ल् + अ + घ् + उ:
सीव्यति = स् + ई + व् + य् + अ + त् +इ
वर्णाः = व + अ + र् + ण् + आ:
कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ
मयूराः = म् + अ + य् + ऊ + र् + आ:
बालक: = ब् + आ + ल् + अ + क् + अः


3. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
चषक:     चषकौ   चषकाः
बलीवर्दः   बलीवर्दों    बलीवर्दाः
शुनकः    शुनकौ     शुनका
मृगः    मृगौ    मृगाः
सौचिकः   सौचिकौ    सौचिकाः
मयूरः    मयूरौ    मयूराः


4. चित्राणि‌ दृष्ट्वा संस्कृतपदानि लिखत-

गज:

काक:

चन्द्रः

तालः

भल्लुक:

बिडाल:


5. चित्रं दृष्ट्वा उत्तरं लिखत-

यथा-

बालक: किं करोति?
बालकः पठति।

अश्वौ किं कुरुतः ?
अश्वौ धावतः ।

कुक्कुराः किं कुर्वन्ति?
कुक्कुराः बुक्कन्ति ।

छात्रौ किं कुरुतः ?
छात्रौ पठतः ।

कृषक: किं करोति?
कृषक: क्षेत्रं कर्षति ।

गजौ किं कुरुतः ?
गजौ चलतः ।


6.पदानि संयोज्य वाक्यानि रचयत-

गजा: नृत्यन्ति
सिंहौ गायति
गायक: पठत:
बालकौ चलन्ति
मयूराः गर्जतः

वाक्यानि –

गजाः चलन्ति ।

सिंहौ गर्जतः ।

गायकः गायति ।

बालकौ पठतः ।

मयूराः नृत्यन्ति ।


7.मज्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत

नृत्यन्ति    गर्जतः     धावति     चलतः     फलन्ति     खादति

(क) मयूराः नृत्यन्ति

(ख) गजौ चलतः

(ग) वृक्षाः फलन्ति

(घ) सिंहौ गर्जतः

(ङ) वानरः खादति

(च) अश्वः धावति


8. सः तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत –

यथा-

अश्वः धावति। – सः धावति।

(क) गजाः चलन्ति। – ते चलन्ति ।

(ख) छात्रौ पठतः। – तौ पठतः।

(ग) वानराः क्रीडन्ति। – ते क्रीडन्ति ।

(घ) गायक: गायति। – स: गायति।

(ङ) मयूराः नृत्यन्ति। – ते नृत्यन्ति।


Also Read:Class 6 Sanskrit रुचिरा NCERT Solution
Also Read : – Class 6 Important Questions for Exams

Leave a Comment

error: