बकस्य प्रतिकार: Class 6 Sanskrit Chapter 7 Hindi Translation – रुचिरा NCERT Solution

Class 6
Subject संस्कृत
Book NCERT

NCERT Solution of Class 6th Sanskrit Ruchira /  रुचिरा  Chapter 7 बकस्य प्रतिकार: / bakasy pratikaar Vyakhya / व्याख्या /  meaning in hindi / translation in hindi Solution.

बकस्य प्रतिकार: Class 6 Sanskrit Chapter 7 Translation in Hindi – English


एकस्मिन् वने शृगालः बकः च निवसतः स्म । तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत् “मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।

शब्दार्थ – एकस्मिन् – एक। वने – वन में। शृगालः – सियार। बकः – बगुला। च – और। निवसतः स्म – रहते थे। तयोः – उन दोनों की। मित्रता – दोस्ती। आसीत् – थी। एकदा – एक बार। प्रातः – सुबह के समय। शृगालः – सियार। बकम् – बगुले को। अवदत् – बोला। मित्र – दोस्त। श्वः – कल (आने वाला)। त्वं – तुम। मया – मेरे। सह – साथ। भोजनं – भोजन। कुरु – करो। शृगालस्य – सियार के। निमन्त्रणेन – निमंत्रण से। बकः – बगुला। प्रसन्नः – खुश। अभवत् – हो गया।

Translation in Hindi एक वन में सियार और बगुला रहते थे। उन दोनों की दोस्ती थी। एक बार सुबह के समय सियार बगुले को बोला ” हे दोस्त! कल तुम मेरे साथ भोजन करो।” सियार के निमंत्रण से बगुला खुश हो गया।

Translation in English – Jackal and heron lived in a forest. They both had friendship. Once in the morning, the jackal said to the heron, “Oh friend! Tomorrow you have dinner with me.” The heron was pleased with the jackal’s invitation.


अग्रिमे दिने सः भोजनाय शृगालस्य निवासम् अगच्छत्। कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनम् अयच्छत्। बकम् अवदत् च-“मित्र! अस्मिन् पात्रे आवाम् अधुना सहैव खादाव:।” भोजनकाले बकस्य चञ्चुः स्थालीत: भोजनग्रहणे समर्था न अभवत् । अतः बकः केवलं क्षीरोदनम् अपश्यत् । शृगालः तु सर्वं क्षीरोदनम् अभक्षयत् ।

शब्दार्थ – अग्रिमे – अगले। दिने – दिन। सः – वह। भोजनाय – भोजन के लिए। शृगालस्य – सियार के। निवासम् – निवास स्थान पर। अगच्छत् – गया। कुटिलस्वभावः – कुटिल स्वभाव वाले। शृगालः – सियार ने। स्थाल्यां – थाली में। बकाय – बगुले के लिए। क्षीरोदनम् – खीर। अयच्छत् – दी। बकम् – बगुले को। अवदत् – बोला। च – और। मित्र – दोस्त। अस्मिन् – इस। पात्रे – बर्तन में। आवाम् – हम दोनों। अधुना – अब। सहैव – साथ ही। खादाव: – खाएंगे। भोजनकाले – भोजन खाते समय। बकस्य – बगुले की। चञ्चुः – चोंच। स्थालीत: – थाली से। भोजनग्रहणे – भोजन ग्रहण करने में। समर्था – समर्थ। न – नहीं। अभवत् – हुई। अतः – इसीलिए। बकः – बगुले ने। केवलं – केवल। क्षीरोदनम् – खीर को। अपश्यत् – देखा। शृगालः – सियार। तु – तो। सर्वं – सारी। क्षीरोदनम् – खीर को। अभक्षयत् – खा गया।

Translation in Hindi अगले दिन वह भोजन के लिए सियार के निवास स्थान पर गया। कुटिल स्वभाव वाले सियार ने थाली में बगुले के लिए खीर दी और बगुले को बोला ” हे दोस्त! इस बर्तन में हम दोनों अब साथ ही खाएंगे” भोजन करते समय बगुले की चोंच थाली से भोजन ग्रहण करने में समर्थ नहीं हुई। इसीलिए बगुले ने केवल खीर को देखा। सियार तो सारी खीर को खा गया।

Translation in English – The next day he went to the jackal’s residence for food. The crooked jackal offered pudding to the heron in the plate and said to the heron “O friend! We will eat together in this pot now.” While eating, the heron’s beak was not able to take the food from the plate. That is why the heron only saw the kheer. The jackal ate all the kheer.


शृगालेन वञ्चितः बक: अचिन्तयत्- “यथा अनेन मया सह व्यवहारः कृतः तथा अहम् अपि तेन सह व्यवहरिष्यामि”। एवं चिन्तयित्वा सः शृगालम्, अवदत्-“मित्र! त्वम् अपि श्वः सायं मया सह भोजनं करिष्यसि”। बकस्य’ निमन्त्रणेन शृगाल: प्रसन्नः अभवत्। यदा शृगालः सायं बकस्य निवास भोजनाय अगच्छत्, तदा बक: सङ्कीर्णमुखे कलशे क्षीरोदनम् अयच्छत्, शृगालं च अवदत्-“मित्र! आवाम् अस्मिन् पात्रे सहैव भोजनं कुर्व: “। बकः कलशात् चञ्च्वा क्षीरोदनम् अखादत् । परन्तु शृगालस्य मुखं कलशे न प्राविशत् । अतः बक: सर्वं क्षीरोदनम् अखादत् । शृगालः च केवलम् ईर्ष्यया अपश्यत् ।

शब्दार्थ – शृगालेन – सियार के द्वारा। वञ्चितः – ठगा गया। बक: – बगुले ने। अचिन्तयत् – सोचा। यथा – जैसा। अनेन – इसके द्वारा। मया – मेरे। सह – साथ। व्यवहारः – व्यवहार। कृतः – किया गया। तथा – वैसा ही। अहम् – मैं। अपि – भी। तेन – उसके। सह – साथ। व्यवहरिष्यामि – व्यवहार करूंगा। एवं – ऐसा। चिन्तयित्वा – सोच कर। सः – वह। शृगालम् – सियार से। अवदत् – बोला। मित्र – दोस्त। त्वम् – तुम। अपि – भी। श्वः – कल। सायं – शाम को। मया – मेरे। सह – साथ। भोजनं – भोजन। करिष्यसि – करना। बकस्य – बगुले के। निमन्त्रणेन – निमंत्रण से। शृगाल: – सियार। प्रसन्नः – खुश। अभवत् – हो गया। यदा – जब। शृगालः – सियार। सायं – श्याम के समय। बकस्य – बगुले के। निवास – घर पर। भोजनाय – भोजन के लिए। अगच्छत् – गया। तदा – तब। बक: – बगुले ने। सङ्कीर्णमुखे – संकरे मुंह वाले। कलशे – कलश में। क्षीरोदनम् – खीर। अयच्छत् – दी। शृगालं – सियार। च – और। अवदत् – बोला। मित्र – दोस्त। आवाम् – हम दोनों। अस्मिन् – इस। पात्रे – बर्तन में। सहैव – साथ ही। भोजनं – भोजन। कुर्व: – करेंगे। बकः – बगुले ने। कलशात् – कलश में। चञ्च्वा – चोंच। क्षीरोदनम् – खीर। अखादत् – खाई। परन्तु – लेकिन। शृगालस्य – सियार का। मुखं – मुंह। कलशे – कलश में। न – नहीं। प्राविशत् – आया / प्रवेश कर पाया। अतः – इसीलिए। बक: – बगुले ने। सर्वं सारी। क्षीरोदनम् – खीर। अखादत् – खाई। शृगालः – सियार ने। च – और। केवलम् – केवल। ईर्ष्यया – ईर्ष्या से। अपश्यत् – देखता रहा।

Translation in Hindi सियार के द्वारा ठगे गए बगुले ने सोचा ” जैसा इसके द्वारा मेरे साथ व्यवहार किया गया वैसा ही मैं भी उसके साथ व्यवहार करूंगा” ऐसा सोचकर वह सियार से बोला ” हे दोस्त! तुम भी कल शाम को मेरे साथ भोजन करना।” बगुले के निमंत्रण से सियार खुश हो गया। जब सियार श्याम को बगुले के घर पर भोजन के लिए गया तब बगुले ने संकरें मुंह वाले कलश में खीर दी और सियार से बोला ” हे दोस्त! हम दोनों इस पात्र में साथ ही भोजन करेंगे। बगुले ने कलश में चोंच से खीर खाई। लेकिन सियार का मुंह कलश में नहीं आया। इसीलिए बगुले ने सारी खीर खाई और सियार ने केवल ईष्या से देखा।

Translation in English – The heron, deceived by the jackal, thought “I will treat him as I have been treated by him.” Thinking so, he said to the jackal, “Oh friend! You also have dinner with me tomorrow evening.” The jackal was pleased with the invitation of the heron. When the jackal went on evening for food at the heron’s house, the heron put kheer in the urn with a narrow mouth and said to the jackal, “Oh friend! We will both eat together in this pot. The heron ate the kheer in the pot with its beak. But The jackal’s mouth did not come in the urn, that’s why the heron ate all the pudding and the jackal looked only with jealousy.


शृगालः बकं प्रति यादृशं व्यवहारम् अकरोत् बकः अपि शृगालं प्रति तादृशं व्यवहारं कृत्वा प्रतीकारम् अकरोत् ।

उक्तमपि —

आत्मदुर्व्यवहारस्य फलं भवति दुःखदम्।
तस्मात् सद्व्यवहर्तव्यं मानवेन सुखैषिणा ॥

शब्दार्थ – शृगालः – सियार ने। बकं – बगुले के। प्रति – साथ। यादृशं – जैसा। व्यवहारम् – व्यवहार। अकरोत् – किया। बकः – बगुले ने। अपि – भी। शृगालं – सियार के। प्रति – साथ। तादृशं – वैसा ही। व्यवहारं – व्यवहार। कृत्वा – करके। प्रतीकारम् – बदला। अकरोत् – लिया। उक्तमपि – कहा भी गया है। आत्मदुर्व्यवहारस्य – अपने द्वारा किए गए बुरे व्यवहार का। फलं – परिणाम। भवति – होता है। दुःखदम् – दुखद। तस्मात् – इसलिए। सद्व्यवहर्तव्यं – अच्छा व्यवहार ही किया जाना चाहिए। मानवेन – मनुष्य के द्वारा। सुखैषिणा – सुख चाहने वाले।

Translation in Hindi सियार ने बगुले के साथ जैसा व्यवहार किया बगुले ने भी सियार के साथ वैसा ही व्यवहार करके बदला ले लिया। कहा भी गया है —
अपने द्वारा किए गए बुरे व्यवहार का परिणाम दुखद होता है।
इसीलिए सुख चाहने वाले मनुष्य के द्वारा अच्छा व्यवहार ही किया जाना चाहिए।

Translation in English – As the jackal treated the heron, the heron also took revenge by treating the jackal in the same way. It has also been said –
The consequences of your bad behavior are sad.
That is why good behavior should be done by a person who wants happiness.


Also Read:Class 6 Sanskrit रुचिरा NCERT Solution
Also Read : – Class 6 Important Questions for Exams

Leave a Comment

error: