कण्टकेनैव कण्टकम् Class 8 Sanskrit Chapter 5 Question Answer – रुचिरा NCERT Solution

Class 8
Subject संस्कृत
Book NCERT

NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 5 कण्टकेनैव कण्टकम् / kantakenav kantakam Question Answer Solution.

कण्टकेनैव कण्टकम् Class 8 Sanskrit Chapter 5 Question answer


1. एकपदेन उत्तरं लिखत –

क. व्याधस्य नाम किम् आसीत् ?

ख. चंचल: व्याघ्रं कुत्र दृष्ट्वान् ?

ग. कस्मै किमपि अकार्य न भवति ?

घ. बदरी- गुल्माना पृष्ठे का निलीना आसीत् ?

ङ. सर्व कि समीहते ?

च. निःसहायो व्याघ्रः किमयाचत ?

उत्तर – (क) चंचल: (ख) जाले (ग) क्षुधार्ताय (घ) लोमशिका (ङ) स्वार्थम् (च) प्राणभिक्षाम्


2. पूर्णवाक्येन उत्तरत—

क. चंचलेन वने किं कृतम् ?

उत्तर. चंचलेन वने जालं विस्तारितम् ।

ख. व्याघ्रस्य पिपासा कथं शान्ता अभवत् ?

उत्तर. व्याघ्रस्य पिपासा नद्याः जलं पीत्वा शान्ता अभवत् ।

ग. जलं पीत्वा व्याघ्रः किम् अवदत् ?

उत्तर. जलं पीत्वा व्याघ्रः अवदत्, “साम्प्रतं बुभुक्षितोऽस्मि । इदानीम् अहं त्वां खादिष्यामि।”

घ. चंचल: ‘मातृस्वसः !’ इति का सम्बोधितवान् ?

उत्तर. चंचल: ‘मातृस्वसः !’ इति लोमशिकां सम्बोधितवान्

ङ. जाले पुनः बद्धः व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत् ?

उत्तर. जाले पुनः बद्धः व्याघ्रं दृष्ट्वा व्याधः प्रसन्नः भूत्वा गृहं गतवान्।


3. अधोलिखितानि वाक्यानि कः / का / कं / कां प्रति कथयति ·

कः / का कं / कां
यथा- इदानीम् अहं त्वां खादिष्यामि । व्याघ्र: व्याधम्
क. कल्याण भवतु ते। व्याघ्र: व्याधम्
ख. जनाः मयि स्नानं कुर्वन्ति । नदीजलम् व्याधम्
ग. अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। व्याधः व्याधम्
घ. यत्र कुत्रापि छेदनं कुर्वन्ति । वृक्षः व्याधम्
ङ सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। लोमशिका व्याधम्

4. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत —

क. व्याधः व्याघ्रं जालात बहिः निरसारयत्।

उत्तर. व्याधः व्याघ्रं कस्मात् बहिः निरसारयत् ?

ख. चंचल वृक्षम् उपगम्य अपृच्छत् ।

उत्तर. चंचलः कम उपगम्य अपृच्छत् ?

ग. व्याधः लोमशिकायै निखिला कथां न्यवेदयत् ।

उत्तर. व्याधः कस्यै निखिला कथां न्यवेदयत् ?

घ. मानवाः वृक्षाणां छायाया विरमन्ति ।

उत्तर. मानवाः केषां छायाया विरमन्ति ?

ङ. व्याधः नद्याः जलेन व्याघ्रस्य पिपासामशमयत्।

उत्तर. व्याधः कस्याः जलेन व्याघ्रस्य पिपासामशमयत् ?


5. मंजूषातः पदानि चित्वा कथां पूरयत —

वृद्धः        साट्टहासम्        मोचयितुम्         क्षुद्र:           तर्हि

अकस्मात्   कृतवान्          कर्तनम्        स्वकीयै:       दृष्ट्वा

एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत् । सः एकदा व्याधेन विस्तारिते जाले ब अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्तः नाभवत् । अकस्मात् तत्र एक: मूषकः समागच्छत् । बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत्- अहो! भवान् जाले बद्धः । अहं त्वां मोचयितुम् इच्छामि । तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत् अरे! त्वं क्षुद्रः जीवः मम साहाय्यं करिष्यसि । यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि । मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्तनं कृत्वा तं व्याघ्रं बहिः कृतवान्।

6. यथानिर्देशमुत्तरत —


क. सः लोमशिकायै सर्वा कथां न्यवेदयत् अस्मिन् वाक्ये विशेषणपदं किम् ?

उत्तर. सर्वाम्

ख. अहँ त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम् ?

उत्तर. व्याधाय / चंचलाय।

ग. ‘सर्वः स्वार्थ समीहते, अस्मिन् वाक्ये कर्तृपदं किम् ?

उत्तर. सर्वः ।

घ. सा सहसा चंचलमुपसृत्य कथयति- वाक्यात् एकम् अव्ययपदं चित्वा लिखत ।

उत्तर. सहसा ।

ङ. ‘का वार्ता ? माम् अपि विज्ञापय । अस्मिन् वाक्ये क्रियापदं किम् ? क्रियापदस्य पदपरिचयमपि लिखतः ।

उत्तर. अस्मिन् वाक्ये ‘विज्ञापय इति क्रियापदम् ।

पदपरिचयः वि उपसर्ग, ज्ञा धातुः, लोट्लकार मध्यमपुरुष एकवचनम् ।


7. (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत —

एकवचनम् द्विवचनम् बहुवचनम्
यथा — मातृ ( प्रथमा )

स्वसृ ( प्रथमा )

माता

स्वसा

मातरौ

स्वसारौ

मातर:

स्वसार:

मातृ ( तृतीया )

स्वसृ ( तृतीया )

मात्रा

स्वस्रा

मातृभ्याम्

स्वसृभ्याम्

मातृभि:

स्वसृभि:

स्वसृ ( सप्तमी )

मातृ ( सप्तमी )

स्वसरि

मातरि

स्वस्रो:

मात्रो:

स्वसृषु

मातृषु

स्वसृ ( षष्ठी )

मातृ ( षष्ठी )

स्वसु:

मातु:

स्वस्रो:

मात्रो:

स्वसृणाम्

मातृणाम्

(आ) धातु प्रत्ययं च लिखत —

पदानि                        धातु:               प्रत्यय:

यथा – गन्तुम्               गम्           +         तुमुन्

द्रष्टुम्                         दृश्          +        तुमुन्

करणीय                     कृ             +       अनीयर्

पातुम्                         पा            +        तुमुन्

खादितुम्                   खाद्           +         तुमुन्

कृत्वा                        कृ              +         क्त्वा


Also Read:Class 8 Sanskrit रुचिरा NCERT Solution
Also Read : – Class 8 Important Questions for Exams

Leave a Comment

error: