कण्टकेनैव कण्टकम् Class 8 Sanskrit Chapter 5 Hindi Translation – रुचिरा NCERT Solution

Class 8
Subject संस्कृत
Book NCERT

NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 5 कण्टकेनैव कण्टकम् / kantakenav kantakam Vyakhya / व्याख्या /  meaning in hindi / translation in hindi Solution.

कण्टकेनैव कण्टकम् Class 8 Sanskrit Chapter 5 Translation in Hindi-English


1.  आसीत् कश्चित् चञ्चलो नाम व्याधः। पक्षिमृगादीनां ग्रहणेन सः स्वीयां जीविकां निर्वाहयति स्म।। एकदा सः वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रात:काले यदा चञ्चलः वनं गतवान् तदा सः दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एकः व्याघ्रः बद्धः आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अतएव पलायनं करणीयम्।’ व्याघ्रः न्यवेदयत् — ‘भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि।’ तदा सः व्याधः व्याघ्रं जालात् बहिः निरसारयत्।

शब्दार्थ :- आसीत् – था। कश्चित् – कोई। चञ्चलो – चंचल। व्याधः – शिकारी। पक्षिमृगादीनां – पशु-पक्षी आदि के। ग्रहणेन – ग्रहण करने से / पकड़ कर। सः – वह। स्वीयां – अपनी। जीविकां – जीविका का। निर्वाहयति स्म – निर्वाह करता था। एकदा – एक बार। वने – वन में। जालं – जाल। विस्तीर्य – बिछाकर। गृहम् – घर। आगतवान् – आ गया। अन्यस्मिन् दिवसे – दूसरे दिन। प्रात:काले – सुबह के समय। यदा – जब। चञ्चलः – चंचल। वनं – वन में। गतवान् – गया। तदा – तब। दृष्टवान् – देखा। यत् – कि। तेन – उसके द्वारा। विस्तारिते – बिछाए गए। जाले – जाल में। दौर्भाग्याद् – दुर्भाग्य से। एकः – एक। व्याघ्रः – शेर। बद्धः – बंधा हुआ। आसीत् – था। सोऽचिन्तयत् – उसने सोचा। मां – मुझे। खादिष्यति – खाएगा। अतएव – इसलिए। पलायनं पलायन /भाग जाना। करणीयम् – करना चाहिए। न्यवेदयत् – निवेदन किया। भो मानव – हे मनुष्य। कल्याणं – कल्याण। भवतु – हो। ते – तुम्हारा। त्वं – तुम। मां – मुझे। मोचयिष्यसि – मुक्त करोगे। तर्हि – तो। अहं – मैं। त्वां – तुम्हें। न – नहीं। हनिष्यामि – मारूंगा। तदा – तब। जालात् – जाल से। बहिः – बाहर। निरसारयत् – निकाल दिया।

Translation in Hindi – कोई चंचल नाम का एक शिकारी था। पशु-पक्षी आदि को पकड़कर वह अपना जीवन निर्वाह करता था। एक दिन वह वन में जाल बिछाकर घर आ गया। अगले दिन सुबह जब चंचल वन गया तो हो उसने देखा कि उसके पीछे आए हुए जाल में दुर्भाग्य से एक के शेर बंधा हुआ था। उसने सोचा कि शेर मुझे खा जाएगा इसीलिए भाग जाना चाहिए। शेर ने निवेदन किया — हे मनुष्य! तुम्हारा कल्याण हो। यदि तुम मुझे मुक्त करोगे तो मैं तुम्हें नहीं खाऊंगा। तब वह शिकारी शेर को जाल से बाहर निकाल देता है।

Translation in English – There was a hunter named Chanchal. He used to live his life by catching animals and birds etc. One day he came home after laying a trap in the forest. The next morning, when Chanchal went to the forest, he saw that a lion was unfortunately tied in the net that followed him. He thought that the lion would eat me, so he should run away. The lion requested – O man! May you be well If you set me free, I will not eat you. Then the hunter pulls the lion out of the net.


2. व्याघ्रः क्लान्तः आसीत्। सोऽवदत्, ‘भो मानव! पिपासुः अहम्। नद्याः जलमानीय मम पिपासां शमय। व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, ‘शान्ता मे पिपासा । साम्प्रतं बुभुक्षितोऽस्मि । इदानीम् अहं त्वां खादिष्यामि।’ चञ्चलः उक्तवान्, अहं त्वत्कृते धर्मम् आचरितवान्। त्वया मिथ्या भणितम्। त्वं मां खादितुम् इच्छसि ?

शब्दार्थ : व्याघ्रः – शेर। क्लान्तः – थका हुआ। आसीत् – था। सोऽवदत् – वह बोला। भो मानव – हे मनुष्य। पिपासुः – प्यासा हूं। अहम् – मैं। नद्याः – नदी का। जलमानीय – पानी लाकर। मम – मेरी। पिपासां – प्यास को। शमय – शांत करो। जलं – जल को। पीत्वा – पिकर। पुनः – फिर से। व्याधमवदत् – शिकारी को बोला। शान्ता – शांत हो गई है। मे – मेरी। पिपासा – प्यास। साम्प्रतं – अब मैं। बुभुक्षितोऽस्मि – भूखा हूं। इदानीम् – इस समय। अहं – मैं। त्वां – तुम्हें। खादिष्यामि – खाऊंगा। चञ्चलः – चंचल। उक्तवान् – बोला। त्वत्कृते – तुम्हारे लिए। धर्मम् – धर्म का। आचरितवान् – आचरण किया। त्वया – तुम्हारे द्वारा। मिथ्या – झूठ। भणितम् – कहा। खादितुम् – खाना। इच्छसि – चाहते हो।

Translation in Hindi – शेर थका हुआ था। वह बोला ” हे मनुष्य! मैं प्यासा हूं। नदी का पानी लाकर मेरी प्यास को शांत करो।” शेर जल को पी कर फिर से शिकारी से बोला ‘ मेरी प्यास बुझ गई है। अब मैं भूखा हूं। इसीलिए मैं तुम्हें खाऊंगा।’ चंचल बोला ” मैंने तुम्हारे लिए धर्म का आचरण किया है। ( यानी कि तुम्हारी मदद की है ) तुमने मुझसे झूठ कहा। तुम मुझे खाना चाहते हो?”

Translation in English – The lion was tired. He said, “O man! I am thirsty. Quench my thirst by bringing water from the river.” After drinking the water, the lion again said to the hunter, ‘My thirst has been quenched. Now I’m hungry. That’s why I will eat you.’ Chanchal said “I have practiced dharma for you. (i.e. helped you) You lied to me. You want to eat me?”


3. व्याघ्रः अवदत्, ‘अरे मूर्ख क्षुधार्ताय किमपि अकार्यम् न भवति। सर्वः स्वार्थ समीहते।’ चञ्चल: नदीजलम् अपृच्छत् । नदीजलम् अवदत्, ‘एवमेव भवति, जनाः मयि स्नानं कुर्वन्ति, वस्त्राणि प्रक्षालयन्ति तथा च मल-मूत्रादिकं विसृज्य निवर्तन्ते, वस्तुतः सर्वः स्वार्थं समीहते।

शब्दार्थ : व्याघ्रः – शेर। अवदत् – बोला। क्षुधार्ताय – भूखे व्यक्ति के लिए। किमपि – कुछ भी। अकार्यम् – नहीं करने योग्य कार्य। न – नहीं। भवति – होता। सर्वः – सभी। स्वार्थ – अपना भला। समीहते – चाहते हैं। चञ्चल: – चंचल। नदीजलम् – नदी के जल से। अपृच्छत् – पूछा। अवदत् – बोला। एवमेव – ऐसा ही। भवति – होता है। जनाः – लोग। मयि – मुझ में। स्नानं – स्नान। कुर्वन्ति – करते हैं। वस्त्राणि – कपड़ों को। प्रक्षालयन्ति – धोते हैं। तथा च – और। मल-मूत्रादिकं – मल-मूत्र आदि को। विसृज्य – त्याग कर। निवर्तन्ते- लौट जाते हैं। वस्तुतः – वास्तव में। सर्वः – सभी। स्वार्थं – अपना भला। समीहते – चाहते हैं।

Translation in Hindi – शेर बोला ‘ अरे मूर्ख! भूखे व्यक्ति के लिए कुछ भी नहीं करने योग्य कार्य नहीं होता। सभी अपना भला चाहते हैं। चंचल ने नदी के जल से पूछा। नदी का जल बोला ‘ ऐसा ही होता है। लोग मुझ में स्नान करते हैं। कपड़ों को धोते हैं और मल मूत्र आदि को त्याग कर लौट जाते हैं। वास्तव में सभी अपना भला चाहते हैं।’

Translation in English – The lion said ‘Oh fool! There is nothing worth doing for a hungry person. Everyone wants their own good. Chanchal asked the water of the river. The water of the river said, ‘This is how it happens. People bathe in me. They wash clothes and come back after discarding feces, urine etc. In fact, everyone wants their own well-being.


4. चञ्चलः वृक्षम् उपगम्य अपृच्छत्। वृक्षः अवदत्, ‘मानवाः अस्माकं छायायां विरमन्ति। अस्माकं फलानि खादन्ति, पुनः कुठारैः प्रहृत्य अस्मभ्यं सर्वदा कष्टं ददति । यत्र कुत्रापि छेदनं कुर्वन्ति। सर्वः स्वार्थं समीहते।’,

शब्दार्थ: – चञ्चलः – चंचल ने। वृक्षम् – पेङ के। उपगम्य – पास जाकर। अपृच्छत् – पूछा। वृक्षः – पेङ। अवदत् – बोला। मानवाः – मनुष्य। अस्माकं – हमारी। छायायां – छाया में। विरमन्ति – विश्राम करते हैं। अस्माकं – हमारे। फलानि – फल। खादन्ति – खाते हैं। पुनः – उसके बाद। कुठारैः – कुल्हाड़ी से। प्रहृत्य – प्रहार करके। अस्मभ्यं – हमें। सर्वदा – हमेशा। कष्टं – कष्ट। ददति – देते हैं। यत्र – और। कुत्रापि – जहां-तहां। छेदनं – कटाई। कुर्वन्ति – करते हैं। सर्वः – सभी। स्वार्थं – अपना भला। समीहते – चाहते हैं।

Translation in Hindi – चंचल ने पेड़ के पास जाकर पूछा। पेङ बोला ‘ मनुष्य हमारी छाया में विश्राम करते हैं। हमारे फल खाते हैं। उसके बाद कुल्हाड़ी से प्रहार करके हमें हमेशा कष्ट देते हैं और जहां तहां कटाई करते हैं। सभी अपना भला चाहते हैं।

Translation in English – Chanchal went near the tree and asked. He said, ‘Humans rest in our shadow. eat our fruits. After that, by hitting with an axe, they always give us trouble and where they cut. Everyone wants their own good.


5. समीपे एका लोमशिका बदरी-गुल्मानां पृष्ठे निलीना एतां वार्तां शृणोति स्म । सा सहसा चञ्चलमुपसृत्य कथयति- “ का वार्ता? माम् अपि विज्ञापय।” सः अवदत् “अहह मातृस्वसः! अवसरे त्वं समागतवती। मया अस्य व्याघ्रस्य प्राणाः रक्षिताः, परम् एषः मामेव खादितुम् इच्छति।’ तदनन्तरं सः लोमशिकायै निखिलां कथां न्यवेदयत्।

शब्दार्थ :- समीपे – पास ही। एका – एक। लोमशिका – लोमड़ी। बदरी-गुल्मानां – बेर की झाड़ियां। पृष्ठे – पीछे। निलीना – छुपी हुई। एतां – इस। वार्तां – बात को। शृणोति स्म – सुन रही थी । सा – वह। सहसा – अचानक। चञ्चलमुपसृत्य – चंचल के पास जाकर। कथयति- बोली। का – क्या। वार्ता – बात है। माम् – मुझे। अपि – भी। विज्ञापय – बताइए। अहह – हे। मातृस्वसः – मौसी। अवसरे – सही समय पर। त्वं – तुम। समागतवती – आई हो। मया – मेरे द्वारा। अस्य – इस। व्याघ्रस्य – शेर को। प्राणाः – प्राणों की। रक्षिताः – रक्षा की है। परम् – परंतु। एषः – यह। मामेव – मुझे। खादितुम् – खाना। इच्छति – चाहता है। तदनन्तरं – इसके बाद। सः – वह। लोमशिकायै – लोमड़ी को। निखिलां – पूरी। कथां – कहानी। न्यवेदयत् – सुनाई। लोमशिका – लोमड़ी ने। चञ्चलम् – चंचल से। अकथयत् – कहा। बाढम् – ठीक है। त्वं – तुम। जालं – जाल। प्रसारय – फैलाओ।

Translation in Hindi – पास ही एक लोमड़ी बेर की झाड़ियों के पीछे छिपी हुई इस बात को सुन रही थी। वह अचानक चंचल के पास जाकर बोली ‘ क्या बात है? मुझे भी बताइए।’ वह बोला ‘ हे मौसी! तुम सही समय पर आई हो। मेरे द्वारा इस शेर के प्राणों की रक्षा की गई है परंतु यह मुझे ही खाना चाहता है।’ इसके बाद वह लोमड़ी को पूरी कहानी सुनाता है। लोमड़ी ने चंचल से कहा — ठीक है, तुम जाल फैलाओ।

Translation in English – Nearby a fox hiding behind berry bushes was listening to this. She suddenly went to Chanchal and said, ‘What is the matter? Tell me too.’ He said ‘O aunt! You have come at the right time. I have saved the life of this lion but it wants to eat me.’ He then narrates the whole story to the fox. The fox said to Chanchal – okay, you spread the net.


6. पुनः सा व्याघ्रम् अवदत्-केन प्रकारेण त्वम् एतस्मिन् जाले बद्धः इति अहं प्रत्यक्षं द्रष्टुमिच्छामि। व्याघ्रः तद् वृत्तान्तं प्रदर्शयितुं तस्मिन् जाले प्राविशत्। लोमशिका पुनः अकथयत्-सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। सः तथैव समाचरत्। अनारतं कूर्दनेन सः श्रान्तः अभवत्। जाले बद्धः सः व्याघ्रः क्लान्तः सन् निःसहायो भूत्वा तत्र अपतत् प्राणभिक्षामिव च अयाचत। लोमशिका व्याघ्रम् अवदत् सत्यं त्वया भणितम् ‘सर्व: स्वार्थ समीहते।’

शब्दार्थ – पुनः – फिर। सा – वह। व्याघ्रम् – शेर से। अवदत् – बोली। केन – किस। प्रकारेण – प्रकार। त्वम् – तुम। एतस्मिन् – इस। जाले – जाल में। बद्धः – बंधे। इति – यह। अहं – मैं। प्रत्यक्षं – प्रत्यक्ष। द्रष्टुमिच्छामि – देखना चाहती हूं। तद् – वह। वृत्तान्तं – घटना। प्रदर्शयितुं – दिखाने के लिए। तस्मिन् – उस। जाले – जाल में। प्राविशत् – प्रवेश किया। अकथयत् – बोली। सम्प्रति – अब। पुनः पुनः – बार-बार। कूर्दनं – उछल कूद। कृत्वा – करके। दर्शय – दिखाओ। सः – वह। तथैव – वैसा ही। समाचरत् – किया। अनारतं – लगातार। कूर्दनेन – उछल कूद करने से। श्रान्तः – थक गया। जाले – जाल में। बद्धः – बंधा हुआ। क्लान्तः सन् – थका हुआ। निःसहायो – बेसहारा। भूत्वा – होकर। तत्र – वहां। अपतत् – गिर गया। प्राणभिक्षामिव – प्राणों की भीख। अयाचत – याचना की। सत्यं – सत्य। त्वया – तुम्हारे द्वारा। भणितम् – कहां गया। सर्व: – सभी। स्वार्थ – अपना भला। समीहते – चाहते हैं।

Translation in Hindi – फिर वह शेर से बोली — किस प्रकार तुम इस जाल में बंद है। यह मैं प्रत्यक्ष रूप में देखना चाहती हूं। शेर ने वह घटना दिखाने के लिए जाल में प्रवेश किया। लोमड़ी फिर बोली — अब बार-बार उछल कूद कर के दिखाओ। वह वैसा ही करता है। लगातार उछल कूद करने से वह थक गया। जाल में बंधा हुआ शेर थका हुआ बेसहारा होकर वहां गिर गया। प्राणों की भीख की याचना करने लगा। लोमड़ी शेर से बोली ‘ तुम ने सच ही कहा है। सभी अपना भला चाहते हैं।’

Translation in English – Then she said to the lion – how are you trapped in this trap. I want to see this directly. The lion entered the net to show that incident. The fox said again – Now show it by jumping again and again. He does the same. He got tired of jumping continuously. The lion, which was tied in the net, fell there exhausted, destitute. Started begging for life. The fox said to the lion, ‘You have told the truth. Everyone wants their own good.


Also Read:Class 8 Sanskrit रुचिरा NCERT Solution
Also Read : – Class 8 Important Questions for Exams

Leave a Comment

error: