सुभाषितानि Class 8 संस्कृत Chapter 1 Question Answer – रुचिरा NCERT Solution

Class 8
Subject संस्कृत
Book NCERT

NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 1 सुभाषितानि / Subhashitani Question Answer Solution.

सुभाषितानि Class 8 Sanskrit Chapter 1 Question answer


1. पाठे दत्तानां पद्यानां सस्वरचाचनं कुरुत ।

उत्तर- स्वयं करें ।


2. श्लोकांशेषु रिक्तस्थानानि पूरयत –

क. समुद्रमासाद्य भवन्त्यपेयाः

ख. श्रुत्वा वचः मधुरसुक्तरसं सृजन्ति ।

ग. तद्भागधेयं परमं पशूनाम् ।

घ. विद्याफलं व्यसनिनः कृपणस्य सौख्यम् ।

ङ. पौरुषं विहाय यः दैवमेव अवलम्बते।

च. चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः ।


3. प्रश्नानाम् उत्तराणि एकपदेन लिखत –

क. व्यसनिनः किं नश्यति ?

ख. कस्य यशः नश्यति ?

ग. मधुमक्षिका किं जनयति ?

घ. मधुरसूक्तरसं के सृजन्ति ?

ङ. अर्थिन केभ्यः विमुखा न यान्ति ?

उत्तर – (क) विद्याफलम् , (ख) लुब्धस्य, (ग) माधुर्यम् , (घ) संत, (ङ) महीरुहेभ्य


4. अधोलिखित- तद्भव शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत —

यथा –

  1. कंजूस – कृपण:
  2. कड़वा
  3. पूँछ
  4. लोभी
  5. मधुमक्खी
  6. तिनका

उत्तर –

  1. कंजूस –         कृपण:
  2. कड़वा –        कटुकम्
  3. पूँछ –            पुच्छ:
  4. लोभी –          लुब्ध:
  5. मधुमक्खी –    मधुमक्षिका
  6. तिनका –       तृणम्

5. अधोलिखितेषु वाक्येषु कर्तृपदं कियापदं च चित्वा लिखत —

वाक्यानि।                                            कर्त्ता।          क्रिया

यथा सन्तः मधुरसूक्तरसं सृजन्ति।           सन्त:।            सृजन्ति

क. निर्गुणं प्राप्य भवन्ति दोषा ।               दोषा:।           भवन्ति

ख. गुणज्ञेषु गुणा भवन्ति ।                      गुणा:।           भवन्ति

ग. मधुमक्षिका माधुर्यं जनयेत्।                मधुमक्षिका।   जनयेत्

घ. पिशुनस्य मैत्री यश नाशयति ।            मैत्री।            नाशयति

ङ. नहाः समुद्रमासाहा अपेया. भवन्ति।    नध:।            भवन्ति


6. रेखांकितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत

क. गुणाः गुणज्ञेषु गुणाः भवन्ति ।

उत्तर. के गुणज्ञेषु गुणाः भवन्ति ?

ख. नहाः सुस्वादुतोया भवन्ति ।

उत्तर. का. सुस्वादुतोया भवन्ति ?

ग. लुब्दास्य यशः नश्यति ।

उत्तर. कस्य यशः नश्यति ?

घ. मधुमक्षिका माधुर्यमेव जनयति।

उत्तर. का माधुर्यमेव जनयति ?

ङ तस्य मूर्ध्नि तिष्ठन्ति वायसाः ।

उत्तर. तस्य कुत्र / कस्मिन तिष्ठन्ति वायसा ?


7. उदाहरणानुसारं पदानि पृथक् कुरुत.

यथा- समुद्रमासाद्य –    समुद्रम् + आसाद्य

माधुर्यमेव –                माधुर्यम् + एव

अल्पमेव –                 अल्पम् + एव

सर्वमेव –                   सर्वम् + एव

दैवमेव –                    दैवम्+ एव

महात्मनामुक्ति –        महात्मनाम् + उक्ति

विपदामादावेव –        विपदाम् + आदौ + एव


Also Read:Class 8 Sanskrit रुचिरा NCERT Solution
Also Read : – Class 8 Important Questions for Exams

Leave a Comment

error: