बिलस्य वाणी न कदापि मे श्रुता Class 8 Sanskrit Chapter 2 शब्दार्थ – रुचिरा NCERT

Class 8 Subject संस्कृत Book NCERT NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 2 बिलस्य वाणी न कदापि मे श्रुता / bilasya vani na kadapi me shruta Word meaning / शब्दार्थ Solution. बिलस्य वाणी न कदापि मे श्रुता Class 8 Sanskrit Chapter 2 Word Meaning कस्मिंश्चित् – किसी। वने … View more…

सुभाषितानि Class 8 Sanskrit Chapter 1 शब्दार्थ – रुचिरा NCERT

Class 8 Subject संस्कृत Book NCERT NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 1 सुभाषितानि / Subhashitani Word meaning / शब्दार्थ Solution. सुभाषितानि Class 8 Sanskrit Chapter 1 शब्दार्थ गुणा = गुण। गुणज्ञेषु = गुणवान व्यक्ति। भवन्ति = होते हैं। ते = वे। निर्गुणं = गुणहीन व्यक्ति। दोषा: = … View more…

बिलस्य वाणी न कदापि मे श्रुता Class 8 Sanskrit Chapter 2 Hindi Translation – रुचिरा NCERT Solution

Class 8 Subject संस्कृत Book NCERT NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 2 बिलस्य वाणी न कदापि मे श्रुता / bilasya vani na kadapi me shruta Vyakhya / व्याख्या /  meaning in hindi / translation in hindi Solution. बिलस्य वाणी न कदापि मे श्रुता Class 8 Sanskrit Chapter … View more…

सुभाषितानि Class 8 Sanskrit Chapter 1 Hindi Translation – रुचिरा NCERT Solution

Class 8 Subject संस्कृत Book NCERT NCERT Solution of Class 8th Sanskrit Ruchira /  रुचिरा  Chapter 1 सुभाषितानि / Subhashitani Vyakhya / व्याख्या /  meaning in hindi / translation in hindi Solution. सुभाषितानि Class 8 Sanskrit Chapter 1 Translation in Hindi-English गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः। सुस्वादुतोयाः प्रभवन्ति … View more…